वांछित मन्त्र चुनें

परि॑ त्वाग्ने॒ पुरं॑ व॒यं विप्रं॑ सहस्य धीमहि । धृ॒षद्व॑र्णं दि॒वेदि॑वे ह॒न्तारं॑ भङ्गु॒राव॑ताम् ॥

अंग्रेज़ी लिप्यंतरण

pari tvāgne puraṁ vayaṁ vipraṁ sahasya dhīmahi | dhṛṣadvarṇaṁ dive-dive hantāram bhaṅgurāvatām ||

पद पाठ

परि॑ । त्वा॒ । अ॒ग्ने॒ । पुर॑म् । व॒यम् । विप्र॑म् । स॒ह॒स्य॒ । धी॒म॒हि॒ । धृ॒षत्ऽव॑र्णम् । दि॒वेऽदि॑वे । ह॒न्तार॑म् । भ॒ङ्गु॒रऽव॑ताम् ॥ १०.८७.२२

ऋग्वेद » मण्डल:10» सूक्त:87» मन्त्र:22 | अष्टक:8» अध्याय:4» वर्ग:9» मन्त्र:2 | मण्डल:10» अनुवाक:7» मन्त्र:22


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (सहस्व-अग्ने) हे बलवन् ! अग्रणायक ! (त्वा पुरं विप्रम्) तुझ कामनाओं के पूरक मेधावी (धृषद्वर्णम्) धर्षकरूप प्रभावशाली (भङ्गुरावतां हन्तारम्) भञ्जन कर्मवालों के नाशक को (दिवेदिवे) प्रतिदिन (परि धीमहि) सब ओर मन में धारण करें ॥२२॥
भावार्थभाषाः - परमात्मा पीड़ा देनेवालों को नष्ट कर रहा है, उसका स्मरण करना चाहिए ॥२२॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (सहस्व-अग्ने) हे बलवन् नायक ! (त्वा पुरं विप्रम्) त्वां पूरकं कामपूरकं मेधाविनं (धृषद्वर्णभङ्गुरावतां हन्तारम्) धर्षणरूपं भञ्जनकर्मवतां शत्रूणां हन्तारं (दिवेदिवे) प्रतिदिनं (परि धीमहि) परितो धारयेम ॥२२॥